Dictionaries | References

पुरातत्त्वविद्या

   
Script: Devanagari

पुरातत्त्वविद्या

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  विद्याविशेषः- पुरातनानां वस्तूनां वास्तूनां च अभ्यासेन प्राचीनसंस्कृतेः इतिहासस्य अध्ययनविषयिणी विद्याशाखा।   Ex. पुरातत्त्वविद्यायाः अध्येतारः नानाविधस्थलानाम् अन्वीक्षणं कुर्वन्ति।
ONTOLOGY:
विषय ज्ञान (Logos)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP