तद् आसनं यस्मिन् न केवलम् उपविश्यते तथा च यस्य पृष्ठभागः पृष्ठस्य आधारभूतः।
Ex. पिता पीठम् उपविश्य दैनिकं पठति।
HYPONYMY:
चक्रासनम् सुखासनम् चक्रासन्दः
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
आसनम् विष्टरः विस्तरः संवेशः आसन्दी मञ्चिका
Wordnet:
asmচকী
bdमासि
benকেদারা
gujખુરશી
hinकुर्सी
kanಕುರ್ಚಿ
kasکُرسی
kokकदेल
malകസേര
marखुर्ची
mniꯆꯧꯀꯤ
nepकुर्सी
oriଚଉକି
panਕੁਰਸੀ
tamநாற்காலி
telకుర్చీ
urdکرسی
विशिष्टं पवित्रं स्थानम्।
Ex. चेन्नईनगरस्य समीपे काञ्चीपुरम् इति एकं ख्यातं पीठम् अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benপীঠ
gujપીઠ
telపీఠం
urdپیٹھ
पृष्टाधारायविद्यमानःआसन्दस्यभागः ।
Ex. तल्पासन्द्याःपुरातनंपीठंपरिवर्त्यनूतनंपीठंस्थापनीयम् ।
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)