एकम् आभूषणम् यत् पादाभ्यां पादयोः भागे वा धार्यते।
Ex. नूपुरम् एकं पादाभूषणम्।
HYPONYMY:
नूपुरः हंसकः छागलम् नूपुरम् पादाङ्गुलीयकम् वृश्चिकी
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmপদাভূষণ
bdआथिंनि गहेना
benপদালঙ্কার
gujપાદભૂષણ
hinपदाभूषण
kasکھۄرٕکۍ زیوَر
kokपांयांतलो अळंकार
malപാദഭൂഷണം
marपदभूषण
mniꯈꯣꯡꯒꯤ꯭ꯂꯩꯇꯦꯡ
oriପଦାଭୂଷଣ
panਪਦ
urdپیرکازیور