कस्यापि साहित्यिकस्य कृतेः चरित्रम्।
Ex. अमिताभबच्चनमहोदयः कमपि पात्रं सजीवम् इव दर्शयति।
ONTOLOGY:
ज्ञान (Cognition) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
gujકિરદાર
hinकिरदार
malസാഹിത്യ ചരിത്ര്യം
urdکردار
लघुपात्रम्।
Ex. माता पात्रे पिष्टं मर्दयति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
कपालः कपालकः कर्परः कुण्डः कुण्डी पात्रकम् पात्रिका
Wordnet:
benছোটো গামলা
gujથાળી
hinकठौती
kanಚಿಕ್ಕ ಮರದ ತಟ್ಟೆ
malചെറിയ കുഴിപാത്രം
oriପିମ୍ପି
panਪਰਾਤ
tamகிண்ணம்
telచిన్నకొయ్యపాత్ర
urdکٹھوتی , کٹھوت
लघुभाण्डं यस्य तलं सङकीर्णितम् अस्ति।
Ex. सः पात्रे चणकान् अङ्कुरयति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
भाजनम् कंसः कंसम् शरावः पुटकः
Wordnet:
bdखुरै
benবাটি
gujવાટકો
hinकटोरा
kanಬೋಗಣಿ
kasٹوٗر
kokवाडगो
malകിണ്ണം
marवाडगे
nepबटुको
oriତାଟିଆ
panਕਟੋਰਾ
tamகிண்ணம்
telగిన్నె
urdکٹورا , پیالہ
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
Ex. सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
HYPONYMY:
मल मूत्र पात्रम् कोशपेटकः सिक्थवर्तिकास्थानम् सेचनी आज्यपात्रम् तैलपात्रम् अर्घ्यपात्रम् अमृतकुण्डम् वर्णपात्रम् जलग्रहक्षेत्रम् कपालः मञ्जूषा जुहूः मन्थनी चमसः फेनकपेटिका ध्वनिमुद्रिका परिमाणम् सम्पुटः पुष्पभाजनम् पिटकः कोषः पत्रपेटिका पञ्चपात्रम् धूपपात्रम् दानपात्रम् अरघटी अवकरकण्डोलः कूपी गोणी आवेष्टनम् सेक्त्रम् दीपः द्रव्यघटः द्रोणम् लेखनीपात्रम् आज्यदीपः पूगपात्रम् सुषिपात्रम् द्रोणः प्रसेवकः भण्डम् कमण्डलुः अञ्जलिः स्यूतकः लम्बकम् तामीपात्रम् जलधरी
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
अमत्रम् भाजनम् भाण्चम् कोशः कोषः पात्री कोशी कोषी कोशिका कोषिका
Wordnet:
asmপাত্র
benপাত্র
gujવાસણ
hinपात्र
kasبانہٕ , ٹوک
kokआयदन
malപാത്രം
nepभाँडो
oriପାତ୍ର
panਭਾਂਡੇ
tamபாத்திரம்
telపాత్ర
urdبرتن