यः पूरितः।
Ex. तेन मम हस्ते दुग्धेन परिपूर्णं पात्रम् दत्तम्।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
malനിറഞ്ഞു കവിഞ്ഞ
mniꯑꯊꯟꯕ
यस्मिन् न्यूनं नास्ति।
Ex. लालाजी महोदयस्य गृहं धान्येन परिपूर्णम्।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
hinपरिपूर्ण
kokपरिपूर्ण
mniꯄꯤꯛ꯭ꯊꯜꯂꯕ
nepपरिपूर्ण
panਭਰੇ ਹੋਏ
urd , معمور , بھراہوا , شاد , آسودہ , مکمل