Dictionaries | References न नौकापटः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 नौकापटः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun तत् विस्तृत वस्त्रं यद् नौकायाः पुलिन्दे वायुतः गतिनिर्धारणार्थे बध्यते। Ex. आकस्मिकागतेन अतिवातेन नौकापटः विदीर्णः। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:वातवसनम् वायुवसनम् नौकावसनम् नौवसनम् नौवस्त्रम् वातवस्त्रम् वायुवस्त्रम् वायुपटः जवनिका मरुत्पटः वातपटःWordnet:asmপাল bdपाल gujસઢ kanಹಡಗಿನ ಪಟ kasکنواس kokझीड malകാറ്റുപായ marशीड mniꯄꯥꯜ panਪਾਲ tamபாய்மரத்துணி telతెరచాప Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP