Dictionaries | References न निद्रानाशः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 निद्रानाशः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun एकः रोगः यस्मिन् निद्रितुं न शक्यते अथवा अतीव अल्पसमयं निद्रितुं शक्यते। Ex. निद्रानाशेन पीडितः रोगी मञ्चे कुक्षिं परिवर्तयति। ONTOLOGY:रोग (Disease) ➜ शारीरिक अवस्था (Physiological State) ➜ अवस्था (State) ➜ संज्ञा (Noun) SYNONYM:अनिद्रा प्रजागरः अल्पनिद्रताWordnet:benঅনিদ্রা gujઅનિદ્રા hinअनिद्रा kanಅನಿದ್ದೆ kasنِنٛدٕر نہ یِنٕچ بٮ۪مٲرۍ , اِنسومنِیا malനിദ്രാഹീനത്വം/ ഉറക്കമില്ലായ്മ marअनिद्रा mniꯇꯨꯝꯕ꯭ꯌꯥꯗꯕ oriଅନିଦ୍ରା tamதூக்கமின்மை telనిద్రలేమి urdبےخوابی , بےخوابی کامرض see : अनिद्रा Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP