Dictionaries | References

नामसङ्केतौ

   
Script: Devanagari

नामसङ्केतौ

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यचित् नाम सङ्केतश्च।   Ex. मस्तके जातेन आघातेन सन्तोषः स्वस्य नामसङ्केतौ अपि विस्मृतवान्।
ONTOLOGY:
स्वामित्व (possession)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP