Dictionaries | References

नदीकान्तः

   
Script: Devanagari

नदीकान्तः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सांवत्सरः वृक्षः यः नदीतटे समुद्रतटे वा प्राप्यते।   Ex. नियमकर्ता नदीकान्तस्य छेदनं कर्तुं सम्मतः नास्ति।
MERO COMPONENT OBJECT:
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
   see : सागरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP