Dictionaries | References

धातुविद्या

   
Script: Devanagari

धातुविद्या

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् शास्त्रं यस्मिन् आकराणां शोधनं तेभ्यः वस्तूनां निष्कासनं खनिजानां स्वरूपस्य विवेचनञ्च भवति।   Ex. धातुविद्या भूगर्भशास्त्रस्य एकः भागः अस्ति।
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : धातुशास्त्रम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP