Dictionaries | References

धर्मावलम्बिन्

   
Script: Devanagari

धर्मावलम्बिन्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  यः कस्यापि धर्मस्य अनुयायी अस्ति।   Ex. भारते हिन्दूधर्मस्य धर्मावलम्बिनः जनाः अन्येभ्यः अपेक्षया अधिकाः सन्ति।
MODIFIES NOUN:
ONTOLOGY:
संबंधसूचक (Relational)विशेषण (Adjective)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP