मृदादिभिः विनिर्मितं तत् पात्रं यस्मिन् पशुभ्यः अन्नजलादीन् यच्छन्ति।
Ex. रामः वृषभेभ्यः द्रोणिकायाम् अन्नजलादीन् यच्छति।
HOLO COMPONENT OBJECT:
पशुशाला
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benডাবা
gujનાંદ
hinनाँद
kanಹೂಜಿ
kasنیٛٲم
kokकोळमी
malതൊട്ടി
marगव्हाणी
oriନନ୍ଦିଆ
panਖੁਰਲੀ
tamதீவனத்தொட்டி
telకుడితె తొట్టి
urdناند , اتھرا , ہودی