गोमहिष्यादेः स्तनात् दुग्धनिःसारणम्।
Ex. कृषकः प्रातः पशूनां दोहनं करोति।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmখীৰণ
bdगाइखेर सेरनाय
benদোহন করা
gujદોહવું
kanಹಾಲುಕರೆಯುವುದು
kasچاوُن
kokदूद काडणी
malകറവ
marदोहन
mniꯁꯨꯨꯝꯕ
nepदुहाइ
oriଦୋହନ
panਚੁਆਈ
tamகறத்தல்
telపాలుపితకటం
urdدوہائی , دوہن