Dictionaries | References

देहदण्डः

   
Script: Devanagari

देहदण्डः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वधदण्डविशेषः- यस्मिन् अपराधिनः मृत्युः तस्य कण्ठस्थस्य पाशस्य आकुञ्चनात् भवति।   Ex. वधस्य अपराधात् सः देहदण्डस्य अधिकारी अभवत्।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP