Dictionaries | References द देशान्तरगमनम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 देशान्तरगमनम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun खगमीनादीनां भोजनस्य प्रजननस्य वा कृते एकस्मात् स्थानात् अन्यं स्थानं प्रति गमनम् । Ex. साइबेरियादेशस्य बकाः नैकेषां योजनानां देशान्तरणं कृत्वा भारतम् आगताः । ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:hinदेशांतरण malചൈന ക്ളേ Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP