Dictionaries | References

देवमानवः

   
Script: Devanagari

देवमानवः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः मनुष्यः यस्मिन् देवतानामिव गुणाः सन्ति अथवा देवतानामिव कार्यं करोति।   Ex. साईबाबामहोदयः देवमानवः आसीत्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP