Dictionaries | References

त्रेतायुगम्

   
Script: Devanagari

त्रेतायुगम्

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  हिन्दूनां मते कालस्य चतुर्विभागेषु द्वितीयः विभागः त्रेतायुगसंज्ञकः स च सत्ययुगात् अनन्तरं १२९६००० वर्षपर्यन्तः।   Ex. त्रेतायुगे श्रीरामः अजायत्। / त्रेतायुगस्य लक्षणम्- दानधर्मरता नित्यं तपस्या तीर्थदर्शनम्। अग्निहोत्रपरा लोका राजानो यज्ञकारिणः॥
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP