Dictionaries | References त तेजोन्वेषः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 तेजोन्वेषः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun तत् उपकरणं यद् दूरस्थस्य वायुयानस्य स्थितिः गतिः च कथयति। Ex. तेजोन्वेषेण शत्रोः नौकायाः स्थितिं ज्ञातुं शक्यते। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmৰাডাৰ bdरादार benরাডারযন্ত্র gujરડાર hinराडार kanರೇಡಾರ್ kasراڈار kokरडार malറഡാര് marरडार mniꯔꯥꯗꯔ oriରାଡ଼ାର panਰਾਡਾਰ tamராடர் telరాడార్ urdرڈار noun दृष्टिपथे गोचरणस्य क्रिया अवस्था भावो वा । Ex. नैके देशाः आतङ्कवादीनां तेजोन्वेषे वर्तन्ते । ONTOLOGY:बोध (Perception) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:kasریڈار urdراڈار , رَڈار , رِیڈار Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP