Dictionaries | References

तेजोन्वेषः

   
Script: Devanagari

तेजोन्वेषः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् उपकरणं यद् दूरस्थस्य वायुयानस्य स्थितिः गतिः च कथयति।   Ex. तेजोन्वेषेण शत्रोः नौकायाः स्थितिं ज्ञातुं शक्यते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  दृष्टिपथे गोचरणस्य क्रिया अवस्था भावो वा ।   Ex. नैके देशाः आतङ्कवादीनां तेजोन्वेषे वर्तन्ते ।
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
urdراڈار , رَڈار , رِیڈار

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP