Dictionaries | References

तीक्ष्णगन्धः

   
Script: Devanagari

तीक्ष्णगन्धः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सुगन्धितं श्यानद्रव्यं यद् ज्वलनार्थे भेषजरूपेण वा प्रयुज्यते।   Ex. तीक्ष्णगन्धः भेषजरूपेण उपयुज्यते।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : तीक्ष्णगन्धकः, मोचकः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP