Dictionaries | References

तिरुवल्लूरनगरम्

   
Script: Devanagari

तिरुवल्लूरनगरम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तमिलनाडुराज्ये वर्तमानम् एकं नगरम्।   Ex. तिरुवल्लूरनगरं श्रीवैद्यवीरराघवस्वामीमन्दिरस्य कारणात् प्रसिद्धम् अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP