Dictionaries | References त तरङ्गित { taraṅgita } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 तरङ्गित The Practical Sanskrit-English Dictionary | Sanskrit English | | तरङ्गित [taraṅgita] a. a. [तरङ्गः संजातोऽस्य, तार˚ इतच्] wavy, tossing with waves; पीडा˚ [Māl.9.11,] overflowing. tremulous.-तम् waving; अपाङ्गतरङ्गितानि बाणाः [Gīt.3.] Rate this meaning Thank you! 👍 तरङ्गित Shabda-Sagara | Sanskrit English | | तरङ्गित mfn. (-तः-ता-तं) wavy, billowy, tossing with waves. E. तरङ्ग, and इतच् aff. तरङ्गः सञ्जातः अस्य . ROOTS:तरङ्ग इतच् तरङ्गः सञ्जातः अस्य . Rate this meaning Thank you! 👍 तरङ्गित संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | adjective ऊर्मीणाम् इव चञ्चलः। Ex. आतपे तरङ्गितस्य जलस्य शोभा तु अवर्णनीया एव। MODIFIES NOUN:वस्तुः ONTOLOGY:अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective) SYNONYM:तरङ्गिन् विलोल उल्लोलWordnet:asmঢৌ খেলোৱা benতরঙ্গায়িত gujલહેરાતું hinलहराता kanಹೊಯ್ದಾಡುವ kasلہراوان kokल्हारेवपी malതിരതല്ലുന്ന marडोलणारा mniꯏꯄꯣꯝ꯭ꯍꯧꯔꯤꯕ tamஆடியசையக்கூடிய telఅలలపైన urdلہراتا , پیچ و تاب کھاتا see : उर्मिमत् Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP