Dictionaries | References

तन्त्रज्ञः

   
Script: Devanagari

तन्त्रज्ञः

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  यः कस्मिञ्चित् तन्त्रे प्रशिक्षितः अस्ति।   Ex. अस्यां संस्थायां नैके तन्त्रज्ञाः कार्यरताः सन्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP