Dictionaries | References त तन्तुवाद्यम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 तन्तुवाद्यम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun यस्मिन् वाद्ये वादनार्थे तन्तवः सन्ति। Ex. सारङ्गी इति एकं तन्तुवाद्यम्। HYPONYMY:हस्तिका मधुस्पन्दी स्वरमण्डलम् लघुकिन्नरी कूर्मिकावाद्यम् चतुर्तन्त्री पिनाकी त्रितारः द्वितन्त्री इसराजवाद्यम् बैञ्जोवाद्यम् किङ्गिरी स्वरोदः एकतन्त्री रुद्री रबाबवाद्यम् तुम्बरवाद्यम् विपञ्ची वीणा शारङ्गी बाहुलीना दिलरुबावाद्यम् पुरुतन्त्रम् MERO MEMBER COLLECTION:वाद्यतन्त्री वंशशलाका ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:तन्त्रीवाद्यम् तारवाद्यम् ततम्Wordnet:asmতন্ত্রী বাদ্য bdतत वाद्य benতন্তু বাদ্য gujતંતુવાદ્ય hinतंतु वाद्य kanತಂತಿ ವಾದ್ಯ kasتارِ دار ساز kokतंतूवाद्य malതന്ത്രി വാദ്യം marतंतुवाद्य mniꯇꯥꯔꯥ꯭ꯇꯤꯡꯕ꯭ꯌꯟꯇꯔ꯭ nepतन्तु वाद्य oriତାରବାଦ୍ୟ panਤੰਤੀ ਸਾਜ਼ tamதந்திவாத்தியம் telతంతివాయిద్యం urdسارنگی , دوتارا , ستار , چوسارا , چنگ Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP