Dictionaries | References

तक्रारिष्टम्

   
Script: Devanagari

तक्रारिष्टम्

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  वैद्यशास्त्रे कश्चन अरिष्टप्रकारः ।   Ex. तक्रे हरीतक्याः आमलकस्य च चूर्णं मेलयित्वा तक्रारिष्टं निर्मीयते ।
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP