Dictionaries | References

जातिविद्वेषः

   
Script: Devanagari

जातिविद्वेषः

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  विभिन्नासु जातिषु परस्परविषये वर्तमानः द्वेषः।   Ex. जातिविद्वेषः समाजस्य एकतायाः तथा च विकासस्य बाधकः भवति।
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP