Dictionaries | References

छायाकृतिः

   
Script: Devanagari

छायाकृतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकेन विशेषेण यन्त्रेण कृता कस्यापि लिखितस्य मुद्रितस्य वा प्रतिकृतिः या मूलप्रतेः समाना वर्तते।   Ex. अहम् अस्य प्रमाणपत्रस्य छायाकृतिम् इच्छामि।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  लिखितांशस्य मुद्रितांशस्य वा आलोकलेख्यम् ।   Ex. अस्यां छायाकृतौ अक्षराणि स्पष्टानि न सन्ति
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP