-
मैत्रीचा, मित्रत्वाचा
-
मित्र-
-
FRIENDLY , a.
हितः -ता -तं, हितैषी -षिणी -षि (न्), हितवान् -वती-वत् (त्), हितकामः -मा -मं, हितप्रेप्सुः -प्सुः -प्सु, सुहितः -ता -तं,मैत्रः -त्री -त्रं, मित्रः -त्रा -त्रं, साखेयः -यी -यं, सुहृत्तमः -मा -मं, कृतमैत्रः-त्रा -त्रं, अनुरागी -गिणी -गि (न्), प्रणयी -यिनी -यि (न्), सप्रणयः-या -यं, स्नेही -हिनी -हि (न्), स्निग्धः -ग्धा -ग्धं, स्नेहशीलः -ला -लं,प्रीतिमान् -मती -मत् (त्), सानुरागः -गा -गं, प्रियङ्करः -रा -रं, प्रियकृत्m. n., हितकरः -री -रं, अनुकूलः -ला -लं, अनुग्राही -हिणी -हि(न्), उपकारशीलः -ला -लं, सुहृदयः -या -यं, प्रियतमः -मा -मं;
‘friendly- -minded,’ हितबुद्धिः -द्धिः -द्धि;
‘friendly to all creatures,’ कृतभूतमैत्रः;
‘friendly dispute,’ प्रीतिकलहः, प्रीतिवादः.
-
adj
Site Search
Input language: