शङ्करेण दत्ता रावणस्य असिः।
Ex. रावणेन चन्द्राहासेन जटायोः पक्षौ छिन्नौ।
ONTOLOGY:
पौराणिक वस्तु (Mythological) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benচন্দ্রহাঁস
kanಚಂದ್ರಹಾಸ
kokचंद्रहास
marचंद्रहास
oriଚନ୍ଦ୍ରହାସ
panਚੰਦਰਹਾਂਸ
tamசந்திரஹாஸ்
telచంద్రహాసం
urdچندرہاس