Dictionaries | References

चक्रगतिः

   
Script: Devanagari

चक्रगतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कुण्डलाकारमार्गस्य कस्मादपि बिन्दोः आरभ्य तस्य परितः भ्रमित्वा पुनः तस्मिन्नेव स्थाने आगमनस्य भावः ।   Ex. जेट एयरवेज इति उद्योगसंस्थायाः विमानं नैकवारं चक्रगतिं कृत्वा तदनन्तरम् एव गन्तुं आदेशं प्राप्तवान् ।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
   see : भ्रमणम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP