यः स्वस्य अभियोगं वादयितुं कञ्चन स्वकीयम् अधिवक्तारं नियोजयति सः ।
Ex. अधिवक्ता न्यायालये स्वस्य ग्राहकस्य प्रतीक्षां करोति ।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benমক্কেল
gujમુવક્કિલ
hinमुवक्किल
kokअशील