पृथिव्याः अर्धभागः यः उत्तरध्रुवस्य तथा च दक्षिणध्रुवस्य आधारेण कृतेन मध्येन भवति।
Ex. उत्तरे गोलार्धे वर्तमानानां देशानां नामानि लिखतु।
HYPONYMY:
दक्षिणगोलार्धः उत्तरगोलार्धः
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmগোলার্ধ
bdदुलुरखाव
benগোলার্ধ
gujગોળાર્ધ
hinगोलार्द्ध
kanಗೋಳಾರ್ಧ
kasنٮ۪صب
kokगोलार्द
malഗോളാര്ദ്ധം
marगोलार्ध
mniꯃꯂꯦꯝꯒꯤ꯭ꯇꯪꯈꯥꯏ
nepगोलार्ध
oriଗୋଲାର୍ଦ୍ଧ
panਗੋਲਾਅਰਧ
telసగభాగం
urdقطب