Dictionaries | References ग गोकुलम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 गोकुलम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun गवां समूहः। Ex. गोपः गोकुलम् अनुसरति। ONTOLOGY:समूह (Group) ➜ संज्ञा (Noun)Wordnet:asmগৰুজাক benগরুর পাল gujગોધણ hinगोकुल kanಆಕಳುಗಳ ಗುಂಪು kasگٲو جماعت kokगोरवां malകാലിക്കൂട്ടം marकळप mniꯁꯟꯌꯥꯝ panਗਊ ਝੁੰਡ tamபசுக்கூட்டம் telగోకులం urdگایوں کا جھنڈ , گایوں کا گروہ noun मथुरानगर्याः आग्नेयदिशि स्थितः एकः प्राचीनः ग्रामः यत्र बालकृष्णस्य संवर्धनं जातम्। Ex. आधुनिके काले गोकुलम् इति हिन्दूनां कृते एकं धार्मिकं पवित्रं च स्थानं विद्यते। ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmগকুল benগোকুল gujગોકુળ kanಗೋಕುಲ kokगोकूळ malഗോകുലം marगोकुळ mniꯒꯣꯀꯨꯜ oriଗୋକୁଳ panਗੋਕੁਲ tamகோகுலம் telగోకులం urdگوکل Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP