Dictionaries | References

गोकुलम्

   
Script: Devanagari

गोकुलम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  गवां समूहः।   Ex. गोपः गोकुलम् अनुसरति।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
benগরুর পাল
kanಆಕಳುಗಳ ಗುಂಪು
kasگٲو جماعت
mniꯁꯟꯌꯥꯝ
urdگایوں کا جھنڈ , گایوں کا گروہ
 noun  मथुरानगर्याः आग्नेयदिशि स्थितः एकः प्राचीनः ग्रामः यत्र बालकृष्णस्य संवर्धनं जातम्।   Ex. आधुनिके काले गोकुलम् इति हिन्दूनां कृते एकं धार्मिकं पवित्रं च स्थानं विद्यते।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP