Dictionaries | References ग गूढमार्गः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 गूढमार्गः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun सः गूढः मार्गः यः तेन सम्बन्धितैः जनैः एव ज्ञायते। Ex. शत्रुभिः दुर्गं परिवेष्टितम् इति दृष्ट्वा राजा गूढमार्गेण बहिर्गतः। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmগুপ্ত পথ bdसिखाव लामा benগুপ্তপথ gujગુપ્ત માર્ગ hinगुप्त मार्ग kanಗುಪ್ತ ಮಾರ್ಗ kasژُرٕ وَتھ kokचोरवाट malതുരങ്കം marचोरवाट mniꯑꯔꯣꯟꯕ꯭ꯂꯝꯕꯤ oriଗୁପ୍ତ ବାଟ panਗੁਪਤ ਮਾਰਗ tamரகசிய வழி telసొరంగమార్గం urdخصوصی راستہ , خفیہ راستہ , چور راستہ see : सुरुङ्गा Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP