Dictionaries | References

गूढमार्गः

   
Script: Devanagari

गूढमार्गः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः गूढः मार्गः यः तेन सम्बन्धितैः जनैः एव ज्ञायते।   Ex. शत्रुभिः दुर्गं परिवेष्टितम् इति दृष्ट्वा राजा गूढमार्गेण बहिर्गतः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : सुरुङ्गा

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP