गुलाबजामुनम् इव मिष्टान्नविशेषः।
Ex. मम पुत्रेभ्यः गुपचुपं रोचते।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
क्रीडनकविशेषः।
Ex. बालकः गुपचुपेन क्रीडति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
बालकानां क्रीडाविशेषः।
Ex. गुपचुपे एकः बालकः यदा मुखं विकासयति तदा अन्यः तस्य कपोले करतलाभ्यां ताडयित्वा शब्दं करोति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasگُپ چُپ
malകവിള് കുത്തിക്കളി
बालकानां क्रीडाविशेषः।
Ex. गुपचुपे एकः बालकः यदा मुखं विकासयति तदा अन्यः तस्य कपोले करतलाभ्यां ताडयित्वा शब्दं करोति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)