गरस्य क्रिया।
Ex. एकस्य मण्डूकस्य गरणस्य अनन्तरं सर्पः अन्यं मण्डूकं सङ्गृह्णाति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benগেলা
gujગળવું
hinनिगलना
kanನುಂಗು
kokगिळणी
malവിഴുങ്ങല്
marगिळणे
telమింగటం
urdنگلنا , گھونٹنا