Dictionaries | References ग गन्धवर्तिका Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 गन्धवर्तिका संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun धूपादिसुगन्धितैः द्रव्यैः विनिर्मितः ज्वलनशीलः पदार्थः यस्मात् सुगन्धितः धूमः प्राप्यते। Ex. तेन मन्दिरे गन्धवर्तिका प्रज्वालिता। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:पालङ्की शल्लकीWordnet:asmধুপ benধূপ gujઅગરબત્તી hinधूपबत्ती kanಧೂಪಬತ್ತಿ kokधूपवात malചന്ദനത്തിരി marधूपबत्ती mniꯃꯦꯀꯔ꯭ꯨꯞꯀꯤ꯭ꯃꯆꯩ oriଧୂପବତୀ panਧੂਫ tamஊதுபத்தி telఅగరుబత్తి urdدھوپ بتی Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP