Dictionaries | References

गन्धवर्तिका

   
Script: Devanagari

गन्धवर्तिका

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  धूपादिसुगन्धितैः द्रव्यैः विनिर्मितः ज्वलनशीलः पदार्थः यस्मात् सुगन्धितः धूमः प्राप्यते।   Ex. तेन मन्दिरे गन्धवर्तिका प्रज्वालिता।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP