Dictionaries | References ख खर्जुरः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 खर्जुरः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun मरुस्थले वर्तमानः वृक्षः यस्य फलानि बद्रिकाफलसदृशानि मिष्टानि च सन्ति। Ex. सः खर्जुरम् अत्ति। HOLO COMPONENT OBJECT:खर्जूरवृक्षः HYPONYMY:काककर्कटी ONTOLOGY:खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:घनामयः जराWordnet:asmখেজুৰ bdखेजुर benখেজুর gujખજૂર hinखजूर kanಕರ್ಜೂರ kasخٔزٕر kokखाजूर malഈന്തപ്പഴം marखजूर mniꯈꯖꯨꯔ oriଖଜୁରି tamபேரீச்சம்பழம் telఖర్జూరం urdکھجور , تمر , Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP