Dictionaries | References

क्षान्तः

   
Script: Devanagari

क्षान्तः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः पुरुषः ।   Ex. क्षान्तः अश्वादिगणे परिगण्यते
 noun  एकः आखेटकः ।   Ex. क्षान्तस्य उल्लेखः हरिवंशे वर्तते
   see : व्याधः, शिवः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP