Dictionaries | References

कुन्तकः

   
Script: Devanagari

कुन्तकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वक्रोत्किसिद्धान्तस्य प्रवर्तकः ।   Ex. वक्रोक्तिजीवितम् इत्यस्मिन् कुन्तकेन विरचिते ग्रन्थे काव्यस्य आत्मा वक्रोक्ति इति कुन्तकेन उक्तम्
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP