Dictionaries | References

कर्बोदकम्

   
Script: Devanagari

कर्बोदकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जीवितेषु प्राणिषु वर्तमानः एकः अनिवार्यः संरचनात्मकः संघटकः येन ऊर्जा प्राप्यते।   Ex. अस्माकं भोजने कर्बोदकस्य निश्चिता मात्रा आवश्यका अस्ति।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP