महिष्याः पुंस्त्वविशिष्टः शिशुः।
Ex. मम महिषी कटाहम् अजीजनत्।
ONTOLOGY:
स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
kasمٲشہٕ کوٚٹ
mniꯍꯥꯇꯝ
tamஎருமையின் ஆண்கன்று
urdپاڑا , کٹرا , کٹاہ , پڑوا धातोः पात्रम्।
Ex. सः कटाहे ओदनं पचति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
धातोः अर्धवर्तुलाकारं लघुभाण्डम्।
Ex. माता कटाहे शाकं पाचयति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯈꯥꯡ
urdکڑھاہی , کراہی , کڑھائی
धात्वादिभिः विनिर्मितं शरावसदृशं बृहत् पात्रं यस्मिन् भर्जनादि क्रियते।
Ex. कृषकः गुडनिर्माणार्थे ईक्षुरसं कटाहे पचति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
कूर्मस्य पृष्ठास्थिः।
Ex. कटाहः कूर्मं रक्षति।
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)