Dictionaries | References

कज्जलम्

   { kajjalam }
Script: Devanagari

कज्जलम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
कज्जलम् [kajjalam]   [कुत्सितं जलमस्मात्प्रभवति, कोः कदादेशः]
   lampblack or soot, considered as a collyrium and applied to the eyelashes or eyelids medicinally, or sometimes as an ornament; यथा यथा चेयं चपला दीप्यते तथा तथा दीप- शिखेव कज्जलमलिनमेव कर्म केवलमुद्वमति [K.15;] अद्यापि तां विधृत- कज्जललोलनेत्राम् [Ch. P.15;] ˚कालिमा [Amaru.88.]
   sulphuret of lead or antimony (used as a collyrium.)
   (fig.) dregs; धिङ् मां विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम् [Bhāg.6.] 2.27.
   ink.
-ला (-ली)   A kind of fish.
   ली sulphuret of mercury, æthiop's mineral.
   ink. -Comp.
-ध्वजः   a lamp.
-रोचकः, -कम्   the wooden stand on which a lamp is placed.

कज्जलम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दीपज्योतेः उपरि क्षणमात्रं धृते पात्रस्य तले या मषिः जायते तथाया नेत्ररञ्जनार्थम् उपयुज्यते।   Ex. ललनायाः नेत्रे कज्जलेन शोभेते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  धूमात् घनीभूतः कृष्णांशः।   Ex. भित्तिकायां संलग्नं कज्जलं समार्जयतु।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP