Dictionaries | References क कज्जलम् { kajjalam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 कज्जलम् The Practical Sanskrit-English Dictionary | Sanskrit English | | कज्जलम् [kajjalam] [कुत्सितं जलमस्मात्प्रभवति, कोः कदादेशः] lampblack or soot, considered as a collyrium and applied to the eyelashes or eyelids medicinally, or sometimes as an ornament; यथा यथा चेयं चपला दीप्यते तथा तथा दीप- शिखेव कज्जलमलिनमेव कर्म केवलमुद्वमति [K.15;] अद्यापि तां विधृत- कज्जललोलनेत्राम् [Ch. P.15;] ˚कालिमा [Amaru.88.] sulphuret of lead or antimony (used as a collyrium.) (fig.) dregs; धिङ् मां विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम् [Bhāg.6.] 2.27. ink.-ला (-ली) A kind of fish. ली sulphuret of mercury, æthiop's mineral. ink. -Comp.-ध्वजः a lamp.-रोचकः, -कम् the wooden stand on which a lamp is placed. Rate this meaning Thank you! 👍 कज्जलम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun दीपज्योतेः उपरि क्षणमात्रं धृते पात्रस्य तले या मषिः जायते तथा च या नेत्ररञ्जनार्थम् उपयुज्यते। Ex. ललनायाः नेत्रे कज्जलेन शोभेते। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:अञ्जनम् कापोतः तुत्थम् जलम्बलम् नेत्ररञ्जनम् नेत्राञ्जनम् यामुनम् रूप्यम्Wordnet:asmকাজল bdकाजल benকাজল gujમેશ hinकाजल kanಕಾಡಿಗೆ kasکاجَل kokकाजळ malകണ്മഷി mniꯀꯥꯖꯜ nepगाजल oriକଜ୍ଜ୍ୱଳ panਸੁਰਮਾ tamகண்மை telకాటుక urdکجلا , کاجل , کجرا noun धूमात् घनीभूतः कृष्णांशः। Ex. भित्तिकायां संलग्नं कज्जलं समार्जयतु। ONTOLOGY:प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmএলান্ধু bdगारमाय gujમેશ hinकालिख kanಮಸಿ kasکوٚز kokघस marकाजळी oriକଳା panਕਾਲਖ tamகருமை telపొగచూరు urdکالک Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP