Dictionaries | References

कच्छः

   
Script: Devanagari

कच्छः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  गुजराथराज्ये वर्तमानः क्षेत्रविशेषः।   Ex. कच्छस्य जनाः कलायां निपुणाः सन्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सः भागः यः जलेन दीप्यते।   Ex. सः कच्छे पतितः।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  वृक्षविशेषः अस्य गुणाः तिक्तं पाके कटुग्राही वातलं कफपित्तजित् ।   Ex. तत्र बहवः कच्छाः सन्ति
 noun  स्थाननामविशेषः ।   Ex. कच्छस्य उल्लेखः पाणिनिना कृतः
 noun  एकः जनसमुदायः ।   Ex. कच्छानाम् उल्लेखः विष्णुपुराणे अस्ति
 noun  एकः क्षुपः ।   Ex. कच्छस्य उल्लेखः कोषे अस्ति
 noun  जनसमुदायस्य नामविशेषः ।   Ex. कच्छस्य वर्णनम् वायुपुराणे वर्तते
 noun  देशस्य नामविशेषः ।   Ex. कच्छः पाणिनिना परिगणितम्
   see : तीरम्, अनूपः, प्रान्तः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP