भूमध्यसमुद्रस्य सः भागः यस्य पूर्वस्यां दिशि स्लोविनिया, क्रोएशिया, मोण्टेग्रनो, अल्बानिया इत्यादयः देशाः सन्ति तथा प्रतीच्यां दिशि इटली इति देशः अस्ति ।
Ex. क्रोएशियादेशस्य दक्षिणः तथा पश्चिमः भागः एड्रियाटिकसमुद्रे गच्छति ।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benআড্রিয়াটিক সাগর
gujએડ્રિયાટિક સાગર
hinएड्रियाटिक सागर
kanಏಡ್ರಿಯಾಟಿಕ್ ಸಾಗರ
kasایڈرياٹك سَمنٛدر
kokएड्रियाटीक सागर
malഎട്രിയാറ്റിക് സമുദ്രം
marएड्रियाटिक समुद्र
oriଏଣ୍ଡ୍ରିୟାଟିକ ସାଗର
panਐਡ੍ਰਾਇਟਕ ਸਾਗਰ