Dictionaries | References

उपान्त्यस्पर्धा

   
Script: Devanagari

उपान्त्यस्पर्धा

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अन्तिमायाः क्रीडायाः पूर्वं क्रीड्यमाना क्रीडा यस्याम् अन्तिमक्रीडायां भागग्रहीतारौ क्रीडापटू दले वा निश्चीयेते ।   Ex. उपान्त्यक्रीडायां चत्वारि दलानि क्रीडापटवो वा क्रीडन्ति ।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP