Dictionaries | References

उत्पादनम्

   
Script: Devanagari

उत्पादनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् वस्तु यद् केनापि विनिर्मितम्।   Ex. अधुना विविधा कार्यशाला नूतनानि उत्पादनानि हाटे आनयन्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कस्यापि निर्माणस्य क्रिया।   Ex. गतसंवत्सरापेक्षया अस्मिन् संवत्सरे अन्नस्य उत्पादनम् अधिकं जातम्।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP