उजबेकिस्तानदेशस्य निवासी।
Ex. बहून् उजबेकिस्तानदेशीयान् अहं साधुरुपेण जानामि।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
kasاُزبیکِستانُک , اُزبیکِستٲنۍ
mniꯎꯖꯕꯦꯛ꯭ꯃꯆꯥ
urdازبک , ازبکی , ازبکستانی उजबेकिस्तानदेशेन सम्बद्धम् उजबेकिस्तानदेशस्य वा।
Ex. एषा एका उजबेकिस्तानदेशीया नदी अस्ति।
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)
Wordnet:
kasاُزبٔکِستانُک , اُزبٔکِستٲنۍ
mniꯎꯖꯕꯦꯀꯤꯁꯇꯥꯟꯒꯤ