Dictionaries | References

उजबेकिस्तानदेशीय

   
Script: Devanagari

उजबेकिस्तानदेशीय

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  उजबेकिस्तानदेशस्य निवासी।   Ex. बहून् उजबेकिस्तानदेशीयान् अहं साधुरुपेण जानामि।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 adjective  उजबेकिस्तानदेशेन सम्बद्धम् उजबेकिस्तानदेशस्य वा।   Ex. एषा एका उजबेकिस्तानदेशीया नदी अस्ति।
ONTOLOGY:
संबंधसूचक (Relational)विशेषण (Adjective)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP