यद् तस्य सामान्यात् आकारात् वर्धते।
Ex. सङ्गीता उच्छूनस्य मुखस्य चिकित्सायै वैद्यस्य समीपं गच्छति।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
SYNONYM:
उत्पीन उत्फुल्ल उद्वृत्त परिस्फीत पीन प्रशून प्रवृद्ध शून स्फीत
Wordnet:
benফোলা
gujસૂજેલું
kanಊದಿರುವ
kasہُنیومُت
kokसुजील्लें
malനീര് കെട്ടി വീർത്ത
marसुजलेला
panਫੁਲਵਾਂ
tamவீங்கிய
urdپھولا , سوجا