Dictionaries | References

उग्रसेनः

   
Script: Devanagari

उग्रसेनः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  राज्ञः परीक्षितस्य पुत्रः।   Ex. उग्रसेनस्य वर्णनं पुराणेषु प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  धृतराष्ट्रपुत्रः।   Ex. उग्रसेनस्य वर्णनं धार्मिकेषु ग्रन्थेषु प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
 noun  मथुरानरेशः यः कंसस्य पिता आसीत्।   Ex. कंसः उग्रसेनम् अबध्नात्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  राजपुत्रनामविशेषः ।   Ex. उग्रसेनः इति नामकानां नैकेषां राजपुत्राणाम् उल्लेखः शतपथ ब्राह्मणे महाभारते च अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP