Dictionaries | References

इन्द्रव्रतः

   
Script: Devanagari

इन्द्रव्रतः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः राजा यः प्रजायाः शुभचिन्तकः सत्यनिष्ठः प्रजापालकः च स्यात् ।   Ex. इन्द्रव्रतस्य राज्ये सर्वे अपि सुखिनः सम्पन्नाः सन्ति
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP