Dictionaries | References इ इन्द्रव्रतः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 इन्द्रव्रतः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun सः राजा यः प्रजायाः शुभचिन्तकः सत्यनिष्ठः प्रजापालकः च स्यात् । Ex. इन्द्रव्रतस्य राज्ये सर्वे अपि सुखिनः सम्पन्नाः सन्ति । ONTOLOGY:व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)Wordnet:benইন্দ্রব্রত gujઇંદ્રવ્રત hinइंद्रव्रत kokइंद्रव्रत marइंद्रव्रत oriଇନ୍ଦ୍ରବ୍ରତ urdاِندروَت Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP